॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

Category: Commands › Avoiding Addictions

Showing 1-2 of 2

119

भङ्गासुरादिपानं वा द्यूतादिक्रीडनं तथा।

गालिदानादिकं नैव पर्वस्वपि समाचरेत्॥११९॥

ભઙ્ગાસુરાદિપાનં વા દ્યૂતાદિક્રીડનં તથા।

ગાલિદાનાદિકં નૈવ પર્વસ્વપિ સમાચરેત્॥૧૧૯॥

Bhangā-surādi-pānam vā dyūtādi-krīḍanam tathā ।

Gāli-dānādikam naiva parvasvapi samācharet ॥119॥

પર્વને વિષે પણ ભાંગ, દારૂ વગેરેનું પાન કરવું, જુગાર વગેરે રમવું, ગાળો બોલવી ઇત્યાદિ ન કરવું. (૧૧૯)

Parvane viṣhe paṇ bhāng, dārū vagerenu pān karavu, jugār vagere ramavu, gāḷo bolavī ityādi na karavu. (119)

Even during festivities, one should abstain from bhang, alcohol and other such substances, as well as gambling, swearing and other such activities. (119)

त्योहार में भी भाँग, मदिरा आदि का पान करना, जुआ आदि खेलना, अपशब्द बोलना इत्यादि न करें। (११९)

पर्वामध्ये पण भांग, दारू आदीचे सेवन करणे, जुगार आदी खेळणे, शिवीगाळ करणे इत्यादी करू नये. (119)

ਤਿਉਹਾਰ ਵਿਚ ਵੀ ਭੰਗ, ਸ਼ਰਾਬ ਆਦਿ ਦਾ ਸੇਵਨ ਕਰਨਾ, ਜੂਆ ਆਦਿ ਖੇਡਣਾ, ਅਪਸ਼ਬਦ ਬੋਲਣਾ ਆਦਿ ਨਾ ਕਰੋ। (119)

loop
278

अयोग्यविषयाश्चैवम् अयोग्यव्यसनानि च।

आशङ्काः संपरित्याज्याः सत्सङ्गमाश्रितैः सदा॥२७८॥

અયોગ્યવિષયાશ્ચૈવમ્ અયોગ્યવ્યસનાનિ ચ।

આશઙ્કાઃ સંપરિત્યાજ્યાઃ સત્સઙ્ગમાશ્રિતૈઃ સદા॥૨૭૮॥

Ayogya-viṣhayāsh-chaivam ayogya-vyasanāni cha ।

Āshankāh sampari-tyājyāh satsangam āshritaih sadā ॥278॥

સત્સંગીઓએ અયોગ્ય વિષયો, વ્યસનો તથા વહેમનો સદાય ત્યાગ કરવો. (૨૭૮)

Satsangīoe ayogya viṣhayo, vyasano tathā vahemno sadāy tyāg karavo. (278)

Satsangis should always renounce inappropriate indulgence in the sense pleasures, addictions and superstitions. (278)

सत्संगी अनुचित विषय, व्यसन तथा आशंकाओं का सदैव त्याग करें। (२७८)

सत्संगींनी अयोग्य विषय, व्यसन आणि अंधश्रद्धेचा सदैव त्याग करावा. (278)

ਸਤਿਸੰਗੀ ਅਣਉੱਚਿਤ ਵਿਸ਼ੇ, ਵਿਕਾਰਾਂ ਅਤੇ ਸ਼ੰਕਿਆਂ ਦਾ ਸਦਾ ਤਿਆਗ ਕਰਨ। (278)

loop
CATEGORIES

Type: Keywords Exact phrase